Original

ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् ।स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ॥ २० ॥

Segmented

स शक्तिम् प्राहिणोत् तस्मै ताम् पार्थो व्यधमत् शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p