Original

अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् ।इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ॥ २ ॥

Segmented

अवोचः परुषा वाचो धर्मम् उत्सृज्य केवलम् इदम् तु दुष्करम् मन्ये यद् इदम् ते चिकीर्षितम्

Analysis

Word Lemma Parse
अवोचः वच् pos=v,p=2,n=s,l=lun
परुषा परुष pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
धर्मम् धर्म pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
केवलम् केवल pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s