Original

उपासङ्गादुपादाय कर्णो बाणानथापरान् ।विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥ १९ ॥

Segmented

उपासङ्गाद् उपादाय कर्णो बाणान् अथ अपरान् विव्याध पाण्डवम् हस्ते तस्य मुष्टिः अशीर्यत

Analysis

Word Lemma Parse
उपासङ्गाद् उपासङ्ग pos=n,g=m,c=5,n=s
उपादाय उपादा pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
अथ अथ pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मुष्टिः मुष्टि pos=n,g=f,c=1,n=s
अशीर्यत शृ pos=v,p=3,n=s,l=lan