Original

उत्पेतुः शरजालानि घोररूपाणि सर्वशः ।अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ॥ १७ ॥

Segmented

उत्पेतुः शर-जालानि घोर-रूपाणि सर्वशः अविध्यद् अश्वान् बाह्वोः च हस्त-आवापम् पृथक् पृथक्

Analysis

Word Lemma Parse
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
घोर घोर pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
अश्वान् अश्व pos=n,g=m,c=2,n=p
बाह्वोः बाहु pos=n,g=m,c=6,n=d
pos=i
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i