Original

प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् ।शरवर्षेण महता वर्षमाण इवाम्बुदः ॥ १६ ॥

Segmented

प्रतिजग्राह तान् कर्णः शरान् अग्नि-शिखा-उपमान् शर-वर्षेण महता वर्षमाण इव अम्बुदः

Analysis

Word Lemma Parse
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वर्षमाण वृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s