Original

वैशंपायन उवाच ।इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः ।अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ १५ ॥

Segmented

वैशंपायन उवाच इति कर्णम् ब्रुवन्न् एव बीभत्सुः अपराजितः अभ्ययाद् विसृजन् बाणान् काय-आवरण-भेदिनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
ब्रुवन्न् ब्रू pos=v,p=3,n=p,l=lan
एव एव pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
अभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
काय काय pos=n,comp=y
आवरण आवरण pos=n,comp=y
भेदिनः भेदिन् pos=a,g=m,c=2,n=p