Original

भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः ।त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ १४ ॥

Segmented

भ्रातरम् घातयित्वा च त्यक्त्वा रण-शिरः च कः त्वद् अन्यः पुरुषः सत्सु ब्रूयाद् एवम् व्यवस्थितः

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
घातयित्वा घातय् pos=vi
pos=i
त्यक्त्वा त्यज् pos=vi
रण रण pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
कः pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सत्सु सत् pos=a,g=m,c=7,n=p
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part