Original

अर्जुन उवाच ।इदानीमेव तावत्त्वमपयातो रणान्मम ।तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥ १३ ॥

Segmented

अर्जुन उवाच इदानीम् एव तावत् त्वम् अपयातो रणात् मे तेन जीवसि राधेय निहतवान् तु अनुजः ते

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदानीम् इदानीम् pos=i
एव एव pos=i
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपयातो अपया pos=va,g=m,c=1,n=s,f=part
रणात् रण pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
तेन तेन pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat
राधेय राधेय pos=n,g=m,c=8,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s