Original

अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः ।योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥ १२ ॥

Segmented

अयम् कौन्तेय कामः ते नचिरात् समुपस्थितः योत्स्यसे त्वम् मया सार्धम् अद्य द्रक्ष्यसि मे बलम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कामः काम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नचिरात् नचिरात् pos=i
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
योत्स्यसे युध् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अद्य अद्य pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s