Original

यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् ।तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ ११ ॥

Segmented

यदि शक्रः स्वयम् पार्थ युध्यते तव कारणात् तथा अपि न व्यथा काचिद् मे स्याद् विक्रमिष्यतः

Analysis

Word Lemma Parse
यदि यदि pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
तथा तथा pos=i
अपि अपि pos=i
pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विक्रमिष्यतः विक्रम् pos=va,g=m,c=6,n=s,f=part