Original

यदि तावद्वने वासो यथोक्तश्चरितस्त्वया ।तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ॥ १० ॥

Segmented

यदि तावद् वने वासो यथा उक्तवान् चरितवान् त्वया तत् त्वम् धर्म-अर्थ-विद् क्लिष्टः समयम् भेत्तुम् इच्छसि

Analysis

Word Lemma Parse
यदि यदि pos=i
तावद् तावत् pos=i
वने वन pos=n,g=n,c=7,n=s
वासो वास pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
क्लिष्टः क्लिश् pos=va,g=m,c=1,n=s,f=part
समयम् समय pos=n,g=m,c=2,n=s
भेत्तुम् भिद् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat