Original

अर्जुन उवाच ।कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् ।न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ १ ॥

Segmented

अर्जुन उवाच कर्ण यत् ते सभ-मध्ये बहु वाचा विकत्थितम् न मे युधि समो अस्ति इति तद् इदम् प्रत्युपस्थितम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,g=m,c=8,n=s
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
बहु बहु pos=a,g=n,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
विकत्थितम् विकत्थ् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
समो सम pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रत्युपस्थितम् प्रत्युपस्था pos=va,g=n,c=1,n=s,f=part