Original

तमापतन्तं वेगेन पाण्डवं रथिनां वरम् ।द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥ ९ ॥

Segmented

तम् आपतन्तम् वेगेन पाण्डवम् रथिनाम् वरम् द्रोणः प्रत्युद्ययौ पार्थम् मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s