Original

वैशंपायन उवाच ।अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् ।चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥ ८ ॥

Segmented

वैशंपायन उवाच अर्जुनेन एवम् उक्तवान् तु वैराटिः हेम-भूषितान् चोदयामास तान् अश्वान् भारद्वाज-रथम् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वैराटिः वैराटि pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
भारद्वाज भारद्वाज pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i