Original

तेनाहं योद्धुमिच्छामि महाभागेन संयुगे ।तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥ ७ ॥

Segmented

तेन अहम् योद्धुम् इच्छामि महाभागेन संयुगे तस्मात् त्वम् प्रापय आचार्यम् क्षिप्रम् उत्तर वाहय

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
योद्धुम् युध् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
महाभागेन महाभाग pos=a,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
उत्तर उत्तर pos=n,g=m,c=8,n=s
वाहय वाहय् pos=v,p=2,n=s,l=lot