Original

स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः ।छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ॥ ६९ ॥

Segmented

स तु लब्ध्वा अन्तरम् तूर्णम् अपायात् जवनैः हयैः छिन्न-वर्म-ध्वजः शूरो निकृत्तः परम-इषुभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
लब्ध्वा लभ् pos=vi
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
अपायात् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
निकृत्तः निकृत् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p