Original

आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् ।अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ ६८ ॥

Segmented

आवृत्य तु महा-बाहुः यतो द्रौणि ततस् हयान् अन्तरम् प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्

Analysis

Word Lemma Parse
आवृत्य आवृत् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यतो यतस् pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
हयान् हय pos=n,g=m,c=2,n=p
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
व्यपसर्पितुम् व्यपसृप् pos=vi