Original

स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ ६७ ॥

Segmented

स मन्यु-वशम् आपन्नः पार्थम् अभ्यद्रवद् रणे कृ शर-सहस्राणि पर्जन्य इव वृष्टिमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
कृ कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s