Original

अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः ।पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ॥ ६६ ॥

Segmented

अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः पूजयामास पार्थस्य कोपम् च अस्य अकरोत् भृशम्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i