Original

ततो वृन्देन महता रथानां रथयूथपः ।आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ॥ ६५ ॥

Segmented

ततो वृन्देन महता रथानाम् रथ-यूथपः आचार्य-पुत्रः सहसा पाण्डवम् प्रत्यवारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृन्देन वृन्द pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan