Original

पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् ।गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ ६४ ॥

Segmented

पाण्डवस्य तु शीघ्र-अस्त्रम् मघवान् समपूजयत् गन्धर्व-अप्सरसः च एव ये च तत्र समागताः

Analysis

Word Lemma Parse
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
तु तु pos=i
शीघ्र शीघ्र pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
समपूजयत् सम्पूजय् pos=v,p=3,n=s,l=lan
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part