Original

अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ।हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ ६३ ॥

Segmented

अवकीर्यमाणे द्रोणे तु शरैः गाण्डीवधन्वना हाहाकारो महान् आसीत् सैन्यानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
अवकीर्यमाणे अवकृ pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s