Original

ततः शतसहस्राणि शराणां नतपर्वणाम् ।युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ ६२ ॥

Segmented

ततः शत-सहस्राणि शराणाम् नत-पर्वन् युगपत् प्रापतन् तत्र द्रोणस्य रथम् अन्तिकात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
युगपत् युगपद् pos=i
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s