Original

तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे ।शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ॥ ६१ ॥

Segmented

तथा शीघ्र-अस्त्र-युद्धे तु वर्तमाने सु दारुणे शीघ्रात् शीघ्रतरम् पार्थः शरान् अन्यान् उदीरयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
शीघ्र शीघ्र pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
शीघ्रात् शीघ्र pos=a,g=m,c=5,n=s
शीघ्रतरम् शीघ्रतर pos=a,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan