Original

अनिशं संदधानस्य शरानुत्सृजतस्तदा ।ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च ॥ ६० ॥

Segmented

अनिशम् संदधानस्य शरान् उत्सृज् तदा ददृशे न अन्तरम् किंचित् पार्थस्य आददानस्य ऽपि च

Analysis

Word Lemma Parse
अनिशम् अनिशम् pos=i
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
उत्सृज् उत्सृज् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
pos=i
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
ऽपि अपि pos=i
pos=i