Original

क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् ।एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥ ६ ॥

Segmented

क्षमा दमः च सत्यम् च आनृशंस्यम् अथ आर्जवम् एते च अन्ये च बहवो गुणा यस्मिन् द्विजोत्तमे

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,g=f,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
यस्मिन् यद् pos=n,g=m,c=7,n=s
द्विजोत्तमे द्विजोत्तम pos=n,g=m,c=7,n=s