Original

तस्य बाणमयं वर्षं शलभानामिवायतम् ।न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ॥ ५९ ॥

Segmented

तस्य बाण-मयम् वर्षम् शलभानाम् इव आयतम् न च बाण-अन्तरे वायुः अस्य शक्नोति सर्पितुम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
मयम् मय pos=n,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आयतम् आयम् pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
बाण बाण pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
सर्पितुम् सृप् pos=vi