Original

अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ॥ ५८ ॥

Segmented

अथ गाण्डीवम् उद्यम्य दिव्यम् धनुः अमर्षणः विचकर्ष रणे पार्थो बाहुभ्याम् भरत-ऋषभ

Analysis

Word Lemma Parse
अथ अथ pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s