Original

अविश्रमं च शिक्षां च लाघवं दूरपातिताम् ।पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ॥ ५७ ॥

Segmented

अविश्रमम् च शिक्षाम् च लाघवम् दूर-पातिन्-ताम् पार्थस्य समरे दृष्ट्वा द्रोणस्य अभूत् च विस्मयः

Analysis

Word Lemma Parse
अविश्रमम् अविश्रम pos=a,g=m,c=2,n=s
pos=i
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
pos=i
लाघवम् लाघव pos=n,g=n,c=2,n=s
दूर दूर pos=a,comp=y
पातिन् पातिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s