Original

अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ ५५ ॥

Segmented

अथ अन्तरिक्षे नादो ऽभूद् द्रोणम् तत्र प्रशंसताम् दुष्करम् कृतवान् द्रोणो यद् अर्जुनम् अयोधयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
नादो नाद pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
प्रशंसताम् प्रशंस् pos=va,g=m,c=6,n=p,f=part
दुष्करम् दुष्कर pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
द्रोणो द्रोण pos=n,g=m,c=1,n=s
यद् यत् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan