Original

विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने ।आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ॥ ५४ ॥

Segmented

विधुन्वानौ तु तौ वीरौ धनुषी भार-साधने आच्छादयेताम् अन्योन्यम् रण-इषुभिः

Analysis

Word Lemma Parse
विधुन्वानौ विधू pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
भार भार pos=n,comp=y
साधने साधन pos=a,g=n,c=2,n=d
आच्छादयेताम् आच्छादय् pos=v,p=3,n=d,l=lan
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p