Original

योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः ।बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ॥ ५३ ॥

Segmented

योधैः च निहतैः तत्र पार्थ-बाण-प्रपीडितैः बलम् आसीत् समुद्भ्रान्तम् द्रोण-अर्जुन-समागमे

Analysis

Word Lemma Parse
योधैः योध pos=n,g=m,c=3,n=p
pos=i
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
तत्र तत्र pos=i
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितैः प्रपीडय् pos=va,g=m,c=3,n=p,f=part
बलम् बल pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समुद्भ्रान्तम् समुद्भ्रम् pos=va,g=n,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s