Original

बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः ।सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ ५२ ॥

Segmented

बाहुभिः च स केयूरैः विचित्रैः च महा-रथैः सुवर्ण-चित्रैः कवचैः ध्वजैः च विनिपातितैः

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
pos=i
pos=i
केयूरैः केयूर pos=n,g=m,c=3,n=p
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
सुवर्ण सुवर्ण pos=n,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
कवचैः कवच pos=n,g=m,c=3,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part