Original

ततो नागा रथाश्चैव सादिनश्च विशां पते ।शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ॥ ५१ ॥

Segmented

ततो नागा रथाः च एव सादिनः च विशाम् पते शोणित-अक्ताः व्यदृश्यन्त पुष्पिता इव किंशुकाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नागा नाग pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शोणित शोणित pos=n,comp=y
अक्ताः अञ्ज् pos=va,g=m,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
पुष्पिता पुष्पित pos=a,g=m,c=1,n=p
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p