Original

ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु ।पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ ५० ॥

Segmented

ततो ऽर्जुनेन मुक्तानाम् पतताम् च शरीरिषु पर्वतेषु इव वज्राणाम् शराणाम् श्रूयते स्वनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
pos=i
शरीरिषु शरीरिन् pos=n,g=m,c=7,n=p
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
इव इव pos=i
वज्राणाम् वज्र pos=n,g=m,c=6,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
श्रूयते श्रु pos=v,p=3,n=s,l=lat
स्वनः स्वन pos=n,g=m,c=1,n=s