Original

ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष ।धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥ ५ ॥

Segmented

स संहाराणि दिव्यानि सर्वाणि अस्त्राणि मारिष धनुर्वेदः च कार्त्स्न्येन यस्मिन् नित्यम् प्रतिष्ठितः

Analysis

Word Lemma Parse
pos=i
संहाराणि संहार pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
धनुर्वेदः धनुर्वेद pos=n,g=m,c=1,n=s
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part