Original

एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् ।एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ॥ ४९ ॥

Segmented

एवम् शूरौ महा-इष्वासौ विसृजन्तौ शिताञ् शरान् एकच्छायम् चक्रतुः तौ आकाशम् शर-वृष्टिभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शूरौ शूर pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
विसृजन्तौ विसृज् pos=va,g=m,c=1,n=d,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
एकच्छायम् एकच्छाय pos=a,g=n,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
आकाशम् आकाश pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p