Original

ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ॥ ४८ ॥

Segmented

ऐन्द्रम् वायव्यम् आग्नेयम् अस्त्रम् अस्त्रेण पाण्डवः द्रोणेन मुक्तम् मुक्तम् तु ग्रसते स्म पुनः पुनः

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i