Original

जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् ।आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ।अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ॥ ४५ ॥

Segmented

जिघांसन्तम् नर-व्याघ्रम् अर्जुनम् तिग्म-तेजसम् आचार्य-मुख्यः समरे द्रोणः शस्त्रभृताम् वरः अर्जुनेन सह अक्रीडत् शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
जिघांसन्तम् जिघांस् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तिग्म तिग्म pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
आचार्य आचार्य pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
सह सह pos=i
अक्रीडत् क्रीड् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p