Original

अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् ।न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥ ४३ ॥

Segmented

अथ तु आचार्य-मुख्येन शरान् सृष्टाञ् शिला-शितान् न्यवारयत् शितैः बाणैः अर्जुनो जयताम् वरः

Analysis

Word Lemma Parse
अथ अथ pos=i
तु तु pos=i
आचार्य आचार्य pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
शरान् शर pos=n,g=m,c=2,n=p
सृष्टाञ् सृज् pos=va,g=m,c=2,n=p,f=part
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s