Original

तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ ।उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥ ४२ ॥

Segmented

तौ व्यवाहरताम् शूरौ संरब्धौ रण-शोभिनः उदीरयन्तौ समरे दिव्यानि अस्त्राणि भागशः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
व्यवाहरताम् व्यवहृ pos=v,p=3,n=d,l=lan
शूरौ शूर pos=n,g=m,c=1,n=d
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
रण रण pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=1,n=d
उदीरयन्तौ उदीरय् pos=va,g=m,c=1,n=d,f=part
समरे समर pos=n,g=n,c=7,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भागशः भागशस् pos=i