Original

युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः ।द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥ ४० ॥

Segmented

युद्धम् समभवत् तत्र सु संरब्धम् महात्मनोः द्रोण-पाण्डवयोः घोरम् वृत्र-वासवयोः इव

Analysis

Word Lemma Parse
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
सु सु pos=i
संरब्धम् संरभ् pos=va,g=n,c=1,n=s,f=part
महात्मनोः महात्मन् pos=a,g=m,c=6,n=d
द्रोण द्रोण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
घोरम् घोर pos=a,g=n,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i