Original

बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये ।वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥ ४ ॥

Segmented

बुद्ध्या तुल्यो हि उशनसा बृहस्पति-समः नये वेदाः तथा एव चत्वारो ब्रह्मचर्यम् तथा एव च

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
हि हि pos=i
उशनसा उशनस् pos=n,g=m,c=3,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
नये नय pos=n,g=m,c=7,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i