Original

शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः ।पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥ ३९ ॥

Segmented

शराः तयोः च विबभुः कङ्क-बर्हिण-वाससः पङ्क्त्यः शरदि ख-स्थानाम् हंसानाम् चरताम् इव

Analysis

Word Lemma Parse
शराः शर pos=n,g=m,c=1,n=p
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
विबभुः विभा pos=v,p=3,n=p,l=lit
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
पङ्क्त्यः पङ्क्ति pos=n,g=f,c=1,n=p
शरदि शरद् pos=n,g=f,c=7,n=s
pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
हंसानाम् हंस pos=n,g=m,c=6,n=p
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i