Original

एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् ।आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ ३८ ॥

Segmented

एवम् तौ स्वर्ण-विकृतान् विमुञ्चन्तौ महा-शरान् आकाशम् संवृतम् वीरौ उल्काभिः इव चक्रतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तौ तद् pos=n,g=m,c=1,n=d
स्वर्ण स्वर्ण pos=n,comp=y
विकृतान् विकृ pos=va,g=m,c=2,n=p,f=part
विमुञ्चन्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
शरान् शर pos=n,g=m,c=2,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
वीरौ वीर pos=n,g=m,c=1,n=d
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit