Original

द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् ।एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥ ३७ ॥

Segmented

द्रोणस्य पुङ्ख-सक्ताः च प्रभवन्तः शरासनात् एको दीर्घ इव अदृश्यत् आकाशे संहतः शरः

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
पुङ्ख पुङ्ख pos=n,comp=y
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रभवन्तः प्रभू pos=va,g=m,c=1,n=p,f=part
शरासनात् शरासन pos=n,g=m,c=5,n=s
एको एक pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,g=m,c=1,n=s
इव इव pos=i
अदृश्यत् दृश् pos=v,p=3,n=s,l=lan
आकाशे आकाश pos=n,g=n,c=7,n=s
संहतः संहन् pos=va,g=m,c=1,n=s,f=part
शरः शर pos=n,g=m,c=1,n=s