Original

ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥ ३६ ॥

Segmented

ततः कनक-पुङ्खानाम् शराणाम् नत-पर्वन् वियन्त्-चराणाम् वियति दृश्यन्ते बहुशः प्रजाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनक कनक pos=n,comp=y
पुङ्खानाम् पुङ्ख pos=n,g=m,c=6,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
वियन्त् वियन्त् pos=n,comp=y
चराणाम् चर pos=a,g=m,c=6,n=p
वियति वियन्त् pos=n,g=n,c=7,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बहुशः बहुशस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p