Original

अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् ।व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ।महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥ ३४ ॥

Segmented

अग्नि-चक्र-उपमम् घोरम् विकर्षन् परम-आयुधम् व्यशातयत् शरान् तान् तु द्रोणः समिति-शोभनः महान् अभूत् ततः शब्दो वंशानाम् इव दह्यताम्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
चक्र चक्र pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
वंशानाम् वंश pos=n,g=m,c=6,n=p
इव इव pos=i
दह्यताम् दह् pos=va,g=m,c=6,n=p,f=part