Original

दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् ।स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ॥ ३३ ॥

Segmented

दृष्ट्वा तु पार्थस्य रणे शरैः स्व-रथम् आवृतम् स विस्फार्य धनुः चित्रम् मेघ-स्तनित-निस्वनम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
मेघ मेघ pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
निस्वनम् निस्वन pos=n,g=n,c=2,n=s