Original

तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः ।जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ॥ ३२ ॥

Segmented

तस्य अभवत् तदा रूपम् संवृतस्य शर-उत्तमैः जाज्वल्यमानस्य यथा पर्वतस्य इव सर्वतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
संवृतस्य संवृ pos=va,g=m,c=6,n=s,f=part
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
जाज्वल्यमानस्य जाज्वल् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
सर्वतः सर्वतस् pos=i